No edit permissions for Čeština

Text 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama – védská literatura; purāṇaPurāṇy; caitanya – jako Pán Caitanya Mahāprabhu; kṛṣṇa – Pána Kṛṣṇy; avatāre – v inkarnaci; prakaṭa – projevený; pramāṇa – důkaz.

Śrīmad-Bhāgavatam, Mahābhārata, Purāṇy a další védská písma dokazují, že Pán Śrī Kṛṣṇa Caitanya Mahāprabhu je inkarnace Kṛṣṇy.

« Previous Next »