No edit permissions for Español

Text 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama—Escrituras védicas; purāṇa—los Purāṇas; caitanya—como el Señor Caitanya Mahāprabhu; kṛṣṇa—del Señor Kṛṣṇa; avatāre—en la encarnación; prakaṭa—mostraron; pramāṇa—evidencia.

El Śrīmad-Bhāgavatam, el Mahābhārata, los Purānas y demás Escrituras védicas dan evidencias que prueban que el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu es la encarnación de Kṛṣṇa.

« Previous Next »