No edit permissions for Japanese

Text 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama — Vedic literatures; purāṇa — the Purāṇas; caitanya — as Lord Caitanya Mahāprabhu; kṛṣṇa — of Lord Kṛṣṇa; avatāre — in the incarnation; prakaṭa — displayed; pramāṇa — evidence.

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.

« Previous Next »