No edit permissions for Čeština

Text 215

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

yathā – stejnĕ jako; rādhā – Śrīmatī Rādhārāṇī; priyā – velice drahá; viṣṇoḥ – Pánu Kṛṣṇovi; tasyāḥ – Její; kuṇḍam – jezírko; priyam – velice drahé; tathā – tak také; sarva-gopīṣu – ze všech gopī; sā – Ona; eva – jistĕ; ekā – jediná; viṣṇoḥ – Pána Kṛṣṇy; atyanta-vallabhā – nejdražší.

„Stejnĕ jako je Pánu Kṛṣṇovi drahá Rādhā, je Mu drahé i Její jezírko (Rádhá-kund). Rādhā je mezi všemi gopīmi Kṛṣṇovou nejmilejší.“

Tento verš je z Padma Purāṇy.

« Previous Next »