No edit permissions for Čeština

Text 216

trai-lokye pṛthivī dhanyā
yatra vṛndāvanaṁ purī
tatrāpi gopikāḥ pārtha
yatra rādhābhidhā mama

trai-lokye – ve třech svĕtech; pṛthivī – Zemĕ; dhanyā – požehnaná; yatra – kde; vṛndāvanam – Vrindávan; purī – mĕsto; tatra – tam; api – jistĕ; gopikāḥgopī; pārtha – ó Arjuno; yatra – kde; rādhā – Śrīmatī Rādhārāṇī; abhidhā – jménem; mama – Moje.

„Ó Pārtho, Zemĕ je ve všech třech planetárních systémech obzvláštĕ požehnanou, protože se na ní nachází mĕsto Vrindávan. A ve Vrindávanu jsou zvláštĕ slavné gopī, protože mezi nĕ patří Moje Śrīmatī Rādhārāṇī.“

Tento verš řekl Pán Kṛṣṇa Arjunovi a nachází se v Ādi Purāṇĕ.

« Previous Next »