No edit permissions for Čeština

Text 35

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā

vṛndāvane – ve Vrindávanu; nāṭakera – hry; ārambha – začátek; karilā – napsal; maṅgalācaraṇa – vzývající přízeň; nāndī-śloka – úvodní verš; tathāi – tam; likhilā – napsal.

Ve Vrindávanu začal Rūpa Gosvāmī psát divadelní hru. Složil tam zvláštĕ úvodní verše pro vzývání příznĕ.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura cituje knihu Nāṭaka-candrika, kde se píše:

prastāvanāyās tu mukhe
nāndī kāryāśubhāvahā
āśīr-namaskriyā-vastu-
nirdeśānyatamānvitā

aṣṭābhir daśabhir yuktākiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo
maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-
cakora-kumudādikam

V šesté kapitole Sāhitya-darpaṇy 282 se píše:

āśīr-vacana-saṁyuktā
stutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ
tasmān nāndīti saṁjñitā

Úvodní část divadelní hry, která je napsaná pro vzývání příznĕ, se nazývá nāndī-śloka.

« Previous Next »