No edit permissions for Español

Text 35

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā


vṛndāvane—en Vṛndāvana; nāṭakera—de la obra teatral; ārambha—el comienzo; karilā—escribió; maṅgalācaraṇa—invocando buena fortuna; nāndī-śloka—el verso introductorio; tathāi—allí; likhilā—escribió.


En Vṛndāvana, Rūpa Gosvāmī comenzó a escribir una obra teatral. En particular, compuso los versos introductorios de invocación de buena fortuna.


SIGNIFICADO: Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura cita la Nāṭaka-candrikā, donde está escrito:

prastāvanāyās tu mukhenāndī kāryā śubhāvahā
āśīr-namaskriyā-vastu-
nirdeśānyatamānvitā

aṣṭābhir daśabhir yuktākiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo
maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-
cakora-kumudādikam


De forma similar, en el Capítulo Sexto del Sāhitya-darpaṇa, Verso 282, se dice:

āśīr-vacana-saṁyuktāstutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ
tasmān nāndīti saṁjñitā


La parte introductoria de una obra teatral, escrita para invocar buena fortuna, recibe el nombre de nāndī-śloka.

« Previous Next »