No edit permissions for Čeština

Text 154-155

gopīnāthācārya, jagadānanda, kāśīśvara
bhagavān, rāmabhadrācārya, śaṅkara, vakreśvara

madhye madhye ghara-bhāte kare nimantraṇa
anyera nimantraṇe prasāde kauḍi dui-paṇa

gopīnātha-ācārya – Gopīnātha Ācārya; jagadānanda – Jagadānanda Paṇḍita; kāśīśvara – Kāśīśvara; bhagavān – Bhagavān; rāmabhadra-ācārya – Rāmabhadra Ācārya; śaṅkara – Śaṅkara; vakreśvara – Vakreśvara; madhye madhye – občas; ghara-bhāte – na rýži vařenou doma; kare nimantraṇa – zvali; anyera nimantraṇa – za pozvání od jiných; prasādeprasādam; kauḍi dui-paṇa – dvĕ paṇy lasturek (160 kusů).

Gopīnātha Ācārya, Jagadānanda, Kāśīśvara, Bhagavān, Rāmabhadra Ācārya, Śaṅkara i Vakreśvara byli brāhmaṇové a zvali Śrī Caitanyu Mahāprabhua k sobĕ domů, kde pro Nĕho také vařili. Když Pána pozvali jiní oddaní, pohostili Ho Jagannāthovým prasādam nakoupeným za dvĕ paṇa lasturek.

« Previous Next »