No edit permissions for Čeština

Text 68

mukhe lālā-phena prabhura uttāna-nayāna
dekhiyā sakala bhaktera deha chāḍe prāṇa

mukhe – u úst; lālā – sliny; phena – pĕna; prabhura – Śrī Caitanyi Mahāprabhua; uttāna – otočené vzhůru; nayāna – oči; dekhiyā – když vidí; sakala bhaktera – všech oddaných; deha – tĕlo; chāḍe – opouští; prāṇa – život.

Oddaní témĕř zemřeli, když vidĕli Śrī Caitanyu Mahāprabhua s ústy plnými slin a pĕny a s očima v sloup.

« Previous Next »