No edit permissions for Čeština

Text 10

ācambite śunena prabhu kṛṣṇa-veṇu-gāna
bhāvāveśe prabhu tāhāṅ karilā prayāṇa

ācambite – najednou; śunena – slyší; prabhu – Śrī Caitanya Mahāprabhu; kṛṣṇa-veṇu – Kṛṣṇovy flétny; gāna – melodii; bhāva-āveśe – v emocionální extázi; prabhu – Śrī Caitanya Mahāprabhu; tāhāṅ – tam; karilā prayāṇa – odešel.

Najednou Śrī Caitanya Mahāprabhu uslyšel melodii Kṛṣṇovy flétny a v extázi odešel, aby vidĕl Pána Kṛṣṇu.

« Previous Next »