No edit permissions for Japanese

Text 10

ācambite śunena prabhu kṛṣṇa-veṇu-gāna
bhāvāveśe prabhu tāhāṅ karilā prayāṇa

ācambite — suddenly; śunena — hears; prabhu — Śrī Caitanya Mahāprabhu; kṛṣṇa-veṇu — of Kṛṣṇa’s flute; gāna — the vibration; bhāva-āveśe — in ecstatic emotion; prabhu — Śrī Caitanya Mahāprabhu; tāhāṅ — there; karilā prayāṇa — departed.

Suddenly, Śrī Caitanya Mahāprabhu heard the vibration of Kṛṣṇa’s flute. Then, in ecstasy, He began to depart to see Lord Kṛṣṇa.

« Previous Next »