No edit permissions for Español

Text 10

ācambite śunena prabhu kṛṣṇa-veṇu-gāna
bhāvāveśe prabhu tāhāṅ karilā prayāṇa

ācambite—de pronto; śunena—escucha; prabhu—Śrī Caitanya Mahāprabhu; kṛṣṇa-veṇu—de la flauta de Kṛṣṇa; gāna—el sonido; bhāva-āveśe—con emoción extática; prabhu—Śrī Caitanya Mahāprabhu; tāhāṅ—allí; karilā prayāṇa—partió.

De pronto, Śrī Caitanya Mahāprabhu escuchó el sonido de la flauta de Kṛṣṇa. Entonces, en éxtasis, Se dispuso a partir para ver al Señor Kṛṣṇa.

« Previous Next »