No edit permissions for Čeština

Text 102

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

choṭa-haridāsa nāma – oddaný jménem Choṭa Haridāsa; prabhura kīrtanīyā – zpĕvák písní pro Śrī Caitanyu Mahāprabhua; tāhāre – jemu; kahena – říká; ācāryaācārya; ḍākiyā āniyā – poté, co ho zavolal k sobĕ domů.

Oddaný jménem Choṭa Haridāsa často zpíval písnĕ pro Śrī Caitanyu Mahāprabhua. Bhagavān Ācārya ho zavolal k sobĕ domů a řekl mu:

« Previous Next »