No edit permissions for Čeština

Text 109

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi’ prabhu ācārye puchilā

madhyāhne – v poledne; āsiyā – když přišel; prabhu – Śrī Caitanya Mahāprabhu; bhojane vasilā – sedl si k jídlu; śāli-anna – kvalitní rýži; dekhi' – když vidĕl; prabhu – Śrī Caitanya Mahāprabhu; ācārye puchilā – zeptal se Bhagavāna Ācāryi.

V poledne přišel Śrī Caitanya Mahāprabhu, aby snĕdl jídlo, které Mu Bhagavān Ācārya nabídl. Nejprve pochválil kvalitní rýži a potom se zeptal.

« Previous Next »