No edit permissions for Čeština

Text 1

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

vande – s úctou se klaním; aham – já; śrī-guroḥ – mého duchovního mistra; śrī-yuta-pada-kamalam – vznešeným lotosovým nohám; śrī-gurūn – duchovním mistrům v parampaře od Mādhavendry Purīho ke Śrīlovi Bhaktisiddhāntovi Sarasvatīmu Ṭhākurovi; vaiṣṇavān – všem vaiṣṇavům, v čele s Pánem Brahmou a dalšími od samého počátku stvoření; ca – a; śrī-rūpam – Śrīlovi Rūpovi Gosvāmīmu; sa-agra-jātam – s jeho starším bratrem Śrī Sanātanou Gosvāmīm; saha-gaṇa – se společníky; raghunātha-anvitam – s Raghunāthem dāsem Gosvāmīm; tam – jemu; sa-jīvam – s Jīvou Gosvāmīm; sa-advaitam – s Advaitou Ācāryou; sa-avadhūtam – s Nityānandou Prabhuem; parijana-sahitam – se Śrīvāsem Ṭhākurem a všemi ostatními oddanými; kṛṣṇa-caitanya-devam – Pánu Śrī Caitanyovi Mahāprabhuovi; śrī-rādhā-kṛṣṇa-pādān – lotosovým nohám Śrī Kṛṣṇy a Rādhārāṇī, kteří vlastní veškerý majestát; saha-gaṇa – s Jejich společnicemi; lalitā-śrī-viśākhā-anvitān – doprovázeným Lalitou a Śrī Viśākhou; ca – také.

S úctou se klaním lotosovým nohám mého duchovního mistra a všech ostatních učitelů na cestĕ oddané služby, všem vaiṣṇavům a šesti Gosvāmīm – Śrīlovi Rūpovi Gosvāmīmu, Śrīlovi Sanātanovi Gosvāmīmu, Raghunāthovi dāsovi Gosvāmīmu, Jīvovi Gosvāmīmu a jejich společníkům. S úctou se klaním Śrī Advaitovi Ācāryovi Prabhuovi, Śrī Nityānandovi Prabhuovi, Śrī Caitanyovi Mahāprabhuovi a všem Jeho oddaným v čele se Śrīvāsem Ṭhākurem. Dále se s úctou klaním lotosovým nohám Pána Kṛṣṇy a Śrīmatī Rādhārāṇī i všech gopī v čele s Lalitou a Viśākhou.

« Previous Next »