No edit permissions for Español

Texto 1

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca


vande—ofrezco respetuosas reverencias; aham—yo; śrī-guroḥ—de mi maestro espiritual; śrī-yuta-pada-kamalam—a los opulentos pies de loto; śrī-gurūn—a los maestros espirituales en el sistema de paramparā, desde Madhavendra Purī a Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān—a todos los vaiṣṇavas, empezando por el Señor Brahmā y otros desde el mismo comienzo de la creación; ca—y; śrī-rūpam—a Śrīla Rūpa Gosvāmī; sa-agra-jātam—con su hermano mayor, Śrī Sanātana Gosvāmī; saha-gaṇa—con acompañantes; raghunātha-anvitaṁ—con Raghunātha dāsa Gosvāmī; taṁ—a él; sa-jīvam—con Jīva Gosvāmī; sa-advaitam—con Advaita Ācārya; sa-avadhūtam—con Nityānanda Prabhu; parijana-sahitam—y con Śrīvāsa Ṭhākura y los demás devotos; kṛṣṇa-caitanya-devam—al Señor Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān—a los pies de loto de los plenamente opulentos Śrī Kṛṣṇa y Rādhārāṇī; saha-gaṇa—con Sus compañeras íntimas; lalitā-śrī-viśākhā-anvitān—acompañados por Lalitā y Śrī Viśākhā; ca—también.


Ofrezco respetuosas reverencias a los pies de loto de mi maestro espiritual y de todos los demás preceptores en la senda del servicio devocional, a todos los vaiṣṇavas y a los Seis Gosvāmīs, Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, y a sus compañeros. Ofrezco respetuosas reverencias a Śrī Advaita Ācārya Prabhu, a Śrī Nityānanda Prabhu, a Śrī Caitanya Mahāprabhu, y a todos Sus devotos, encabezados por Śrīvāsa Ṭhākura. Ofrezco a continuación reverencias respetuosas a los pies de loto del Señor Kṛṣṇa y a Śrīmatī Rādhārāṇī y a todas las gopīs, comenzando por Lalitā y Viśākhā.

« Previous Next »