No edit permissions for Čeština

Text 1

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

vṛndāvanāt – z Vrindávanu; punaḥ – znovu; prāptam – přivítal; śrī-gauraḥ – Pán Śrī Caitanya Mahāprabhu; śrī-sanātanam – Śrī Sanātanu Gosvāmīho; deha-pātāt – před opuštĕním tĕla; avan – poté, co ochránil; snehāt – náklonností; śuddham – čistého; cakre – učinil; parīkṣayā – zkouškou.

Sanātana Gosvāmī se vrátil z Vrindávanu a Śrī Caitanya Mahāprabhu ho láskyplnĕ zachránil od jeho odhodlání spáchat sebevraždu. Poté, co jej vyzkoušel, Śrī Caitanya Mahāprabhu očistil jeho tĕlo.

« Previous Next »