No edit permissions for Español

Text 1

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā


vṛndāvanāt—de Vṛndāvana; punaḥ—de nuevo; prāptam—recibió; śrī-gauraḥ—el Señor Śrī Caitanya Mahāprabhu; śrī-sanātanam—a Śrī Sanātana Gosvāmī; deha-pātāt—de abandonar el cuerpo; avan—proteger; snehāt—con afecto; śuddham—puro; cakre—hizo; parīkṣayā—con un examen.


Cuando Sanātana Gosvāmī regresó de Vṛndāvana, Śrī Caitanya Mahāprabhu le salvó con gran afecto de su decisión de suicidarse. Después de ponerle a prueba, Śrī Caitanya Mahāprabhu le purificó el cuerpo.

« Previous Next »