No edit permissions for English

Text 1

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

vṛndāvanāt — from Vṛndāvana; punaḥ — again; prāptam — received; śrī-gauraḥ — Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam — Śrī Sanātana Gosvāmī; deha-pātāt — from giving up his body; avan — protecting; snehāt — by affection; śuddham — pure; cakre — made; parīkṣayā — by examination.

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.

« Previous Next »