No edit permissions for Čeština

Text 227

tāṅra laghu-bhrātā — śrī-vallabha-anupama
tāṅra putra mahā-paṇḍita — jīva-gosāñi nāma

tāṅra – jeho; laghu-bhrātā – mladší bratr; śrī-vallabha-anupama – jménem Śrī Vallabha neboli Anupama; tāṅra putra – jeho syn; mahā-paṇḍita – velký učenec; jīva-gosāñi – Śrīla Jīva Gosvāmī; nāma – jménem.

Syn Śrī Vallabhy neboli Anupamy, mladšího bratra Śrīly Rūpy Gosvāmīho, byl velký učenec jménem Śrīla Jīva Gosvāmī.

« Previous Next »