No edit permissions for Español

Text 227

tāṅra laghu-bhrātā — śrī-vallabha-anupama
tāṅra putra mahā-paṇḍita — jīva-gosāñi nāma


tāṅra—suyo; laghu-bhrātā—hermano menor; śrī-vallabha-anupama—llamado Śrī Vallabha o Anupama; tāṅra putra—su hijo; mahā-paṇḍita—gran sabio erudito; jīva-gosāñi—Śrīla Jīva Gosvāmī; nāma—llamado.


El hijo de Śrī Vallabha o Anupama, el hermano menor de Śrīla Rūpa Gosvāmī, fue el gran sabio erudito llamado Śrīla Jīva Gosvāmī.

« Previous Next »