No edit permissions for Čeština

Text 111

cāturmāsya-ante punaḥ dakṣiṇa gamana
paramānanda-purī saha tāhāñi milana

cāturmāsya-ante – na konci cāturmāsyi; punaḥ – znovu; dakṣiṇa gamana – cestování jižní Indií; paramānanda-purī – Paramānandou Purīm; saha – s; tāhāñi – tam; milana – setkání.

Jakmile cāturmāsya skončila, pokračoval Pán Caitanya Mahāprabhu ve svých cestách po jižní Indii. A právĕ tehdy se potkal s Paramānandou Purīm.

« Previous Next »