No edit permissions for Čeština

Text 167

bhāratī kahe, — sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā

bhāratī kahe – Brahmānanda Bhāratī řekl; sārvabhauma – ó Sārvabhaumo Bhaṭṭācāryo; madhya-stha hañā – stávající se prostředníkem; iṅhāra sane – s Pánem Śrī Caitanyou Mahāprabhuem; āmāra – moji; nyāya – logiku; bujha' – snaž se pochopit; mana diyā – pozornĕ.

Brahmānanda Bhāratī řekl: „Můj drahý Sārvabhaumo Bhaṭṭācāryo, staň se prosím prostředníkem v této logické při mezi Śrī Caitanyou Mahāprabhuem a mnou.“

« Previous Next »