No edit permissions for Español

Text 167

bhāratī kahe, — sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā

bhāratī kahe—Brahmānanda Bhāratī dijo; sārvabhauma—¡oh, Sārvabhauma Bhaṭṭācārya!; madhya-stha hañā—actuando de mediador; iṅhāra sane—con el Señor Śrī Caitanya Mahāprabhu; āmāra—mía; nyāya—lógica; bujha’—trata de entender; mana diyā—con atención.

Brahmānanda Bhāratī dijo: «Mi querido Sārvabhauma Bhaṭṭācārya, por favor, actúa de mediador en este debate de lógica entre Śrī Caitanya Mahāprabhu y yo».

« Previous Next »