No edit permissions for English

Text 167

bhāratī kahe, — sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā

bhāratī kahe — Brahmānanda Bhāratī said; sārvabhauma — O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā — becoming a mediator; iṅhāra sane — with Lord Śrī Caitanya Mahāprabhu; āmāra — my; nyāya — logic; bujha’ — try to understand; mana diyā — with attention.

Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”

« Previous Next »