No edit permissions for Čeština

Text 52

rāmānanda-hena ratna yāṅhāra tanaya
tāṅhāra mahimā loke kahana nā yāya

rāmānanda-hena – jako je Rāmānanda Rāya; ratna – drahokam; yāṅhāra – jehož; tanaya – syn; tāṅhāra – jeho; mahimā – slávu; loke – v tomto svĕtĕ; kahana – popsat; – ne; yāya – je možné.

Śrī Caitanya Mahāprabhu projevil úctu Bhavānandovi Rāyovi tĕmito slovy: „Sláva toho, kdo má za syna takový drahokam, jakým je Rāmānanda Rāya, se v tomto svĕtĕ smrtelníků nedá ani popsat.“

« Previous Next »