No edit permissions for Čeština

Text 204

ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā

ācārya – Gopīnātha Ācārya; āsiyāchena – přišel; bhikṣāra – k jídlu; prasāda-anna lañā – beroucí zbytky jídel všeho druhu; purī – Paramānanda Purī; bhāratī – Brahmānanda Bhāratī; āchena – jsou; tomāra – na Tebe; apekṣā kariyā – čekající.

„Gopīnātha Ācārya už přišel a přinesl dostatek jídla pro všechny sannyāsī. A sannyāsī jako Paramānanda Purī a Brahmānanda Bhāratī na Tebe čekají.“

« Previous Next »