No edit permissions for English

Text 204

ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā

ācārya — Gopīnātha Ācārya; āsiyāchena — has come; bhikṣāra — for eating; prasāda-anna lañā — taking the remnants of all kinds of food; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; āchena — are; tomāra — for You; apekṣā kariyā — waiting.

“Gopīnātha Ācārya has already come, bringing sufficient remnants of food to distribute to all the sannyāsīs, and sannyāsīs like Paramānanda Purī and Brahmānanda Bhāratī are waiting for You.

« Previous Next »