No edit permissions for Čeština

Text 103

prātaḥ-kāle bhavya-loka prabhu-sthāne āilā
‘kṛṣṇa dekhi’ āilā?’ — prabhu tāṅhāre puchilā

prātaḥ-kāle – příštího rána; bhavya-loka – úctyhodní lidé; prabhu-sthāne – za Śrī Caitanyou Mahāprabhuem; āilā – přišli; kṛṣṇa dekhi' – poté, co jste vidĕli Pána Kṛṣṇu; āilā – přišli jste; prabhu – Śrī Caitanya Mahāprabhu; tāṅhāre puchilā – zeptal se jich.

Další den ráno za Śrī Caitanyou Mahāprabhuem přišli nĕjací úctyhodní lidé a Pán se jich zeptal: „Vidĕli jste Kṛṣṇu?“

« Previous Next »