No edit permissions for Čeština

Text 90

prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā

prāte – ráno; prabhu-saṅge – se Śrī Caitanyou Mahāprabhuem; āilā – přišel; jala-pātra lañā – nesoucí nádobu na vodu; prabhu-saṅge rahe – zůstává se Śrī Caitanyou Mahāprabhuem; gṛha – domov; strī – ženu; putra – dĕti; chāḍiyā – opouštĕjící.

Dalšího rána šel Kṛṣṇadāsa se Śrī Caitanyou Mahāprabhuem do Vrindávanu a nesl Jeho nádobu na vodu. Kṛṣṇadāsa tak opustil svoji ženu, domov a dĕti, aby zůstal se Śrī Caitanyou Mahāprabhuem.

« Previous Next »