No edit permissions for Čeština

Text 239

āra dina bhaṭṭācārya āilā darśane
jagannātha nā dekhi’ āilā prabhu-sthāne

āra dina – dalšího dne; bhaṭṭācārya – Sārvabhauma Bhaṭṭācārya; āilā – šel; darśane – zhlédnout Pána Jagannātha; jagannātha – Pána Jagannātha; nā dekhi' – aniž by vidĕl; āilā – šel; prabhu-sthāne – za Pánem Śrī Caitanyou Mahāprabhuem.

Dalšího dne šel Bhaṭṭācārya do chrámu Pána Jagannātha, ale ještĕ předtím šel navštívit Caitanyu Mahāprabhua.

« Previous Next »