No edit permissions for Čeština

Text 238

gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
‘hari’ ‘hari’ bali’ nāce hāte tāli diyā

gopīnātha-ācārya – Gopīnātha Ācārya, švagr Sārvabhaumy Bhaṭṭācāryi; tāṅra – Sārvabhaumy Bhaṭṭācāryi; vaiṣṇavatā – pevnou víru ve vaiṣṇavismus; dekhiyā – když vidí; hari hari – svaté jméno Pána; bali' – říkající; nāce – tančí; hāte tāli diyā – tleskající.

Když Gopīnātha Ācārya, švagr Sārvabhaumy Bhaṭṭācāryi, vidĕl, že Bhaṭṭācārya získal pevnou víru ve vaiṣṇavské učení, začal tančit, tleskat a volat „Hari! Hari!“

« Previous Next »