No edit permissions for Čeština

Text 257

sārvabhauma hailā prabhura bhakta ekatāna
mahāprabhura sevā-vinā nāhi jāne āna

sārvabhauma – Sārvabhauma Bhaṭṭācārya; hailā – stal se; prabhura – Pána; bhakta – oddaným; ekatāna – bez odchylky; mahāprabhura – Pána Śrī Caitanyi Mahāprabhua; sevā – službu; vinā – vyjma; nāhi – nic; jāne – zná; āna – nĕco jiného.

Sārvabhauma Bhaṭṭācārya se skutečnĕ stal ryzím oddaným Caitanyi Mahāprabhua a neznal nic než službu Pánu.

« Previous Next »