No edit permissions for Español

Text 257

sārvabhauma hailā prabhura bhakta ekatāna
mahāprabhura sevā-vinā nāhi jāne āna

sārvabhauma—Sārvabhauma Bhaṭṭācārya; hailā—se volvió; prabhura—del Señor; bhakta—un devoto; ekatāna—sin desviación; mahāprabhura—del Señor Śrī Caitanya Mahāprabhu; sevā—servicio; vinā—excepto; nāhi—no; jāne—conoce; āna—nada más.

En verdad, Sārvabhauma Bhaṭṭācārya se convirtió en un devoto puro de Caitanya Mahāprabhu; no conocía nada que no fuera el servicio del Señor.

« Previous Next »