No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ
kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā
svayam udyamya dattavān

śrī-śukaḥ uvāca  —  Śukadeva Gosvāmī pravil; satrājitaḥ  —  král Satrājit; sva  —  svou vlastní; tanayām  —  dceru; kṛṣṇāya  —  Pánu Kṛṣṇovi; kṛta  —  poté, co spáchal; kilbiṣaḥ  —  přestupek; syamantakena  —  známým jako Syamantaka; maṇinā  —  spolu s drahokamem; svayam  —  osobnĕ; udyamya  —  snažící se; dattavān  —  daroval.

Śukadeva Gosvāmī pravil: Poté, co Satrājit urazil Pána Kṛṣṇu, snažil se to odčinit, jak nejlépe mohl, darem v podobĕ své dcery a drahokamu Syamantaka.

« Previous Next »