No edit permissions for Čeština

SLOKA 32

ity uktaḥ svāṁ duhitaraṁ
kanyāṁ jāmbavatīṁ mudā
arhaṇārtham sa maṇinā
kṛṣṇāyopajahāra ha

iti  —  takto; uktaḥ  —  oslovený; svām  —  svoji; duhitaram  —  dceru; kanyām  —  pannu; jāmbavatīm  —  jménem Jāmbavatī; mudā  —  šťastnĕ; arhaṇa-artham  —  jako uctivý dar; saḥ  —  on; maṇinā  —  s drahokamem; kṛṣṇāya  —  Pánu Kṛṣṇovi; upajahāra ha  —  daroval.

Takto oslovený Jāmbavān šťastnĕ uctil Pána Kṛṣṇu tím, že Mu nabídl svou panenskou dceru Jāmbavatī spolu s drahokamem.

« Previous Next »