No edit permissions for Čeština

SLOKA 35

ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

ṛṣayaḥ ūcuḥ  —  mudrci pravili; astrasya  —  zbranĕ (stébla trávy kuśa); tava  —  Tvé; vīryasya  —  moci; mṛtyoḥ  —  smrti; asmākam  —  naše; eva ca  —  také; yathā  —  aby; bhavet  —  mohla zůstat; vacaḥ  —  slova; satyam  —  pravdivá; tathā  —  takto; rāma  —  ó Rāmo; vidhīyatām  —  prosím zařiď.

Mudrci pravili: Prosím zařiď, ó Rāmo, aby Tvá moc a moc Tvé zbranĕ kuśi, stejnĕ jako náš slib a Romaharṣaṇova smrt zůstaly všechny zachovány.

« Previous Next »