No edit permissions for English

Text 35

ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

ṛṣayaḥ ūcuḥ — the sages said; astrasya — of the weapon (the blade of kuśa grass); tava — Your; vīryasya — potency; mṛtyoḥ — of the death; asmākam — our; eva ca — also; yathā — so that; bhavet — may remain; vacaḥ — the words; satyam — true; tathā — thus; rāma — O Rāma; vidhīyatām — please arrange.

The sages said: Please see to it, O Rāma, that Your power and that of Your kuśa weapon, as well as our promise and Romaharṣaṇa’s death, all remain intact.

« Previous Next »