No edit permissions for Čeština

SLOKA 6

striyo bālāś ca vṛddhāś ca
śaṅkhoddhāraṁ vrajantv itaḥ
vayaṁ prabhāsaṁ yāsyāmo
yatra pratyak sarasvatī

striyaḥ  —  ženy; bālāḥ  —  dĕti; ca  —  a; vṛddhāḥ  —  starci; ca  —  a; śaṅkha-uddhāram  —  na svaté místo zvané Śaṅkhoddhāra (asi na půli cesty mezi Dvārakou a Prabhāsou); vrajantu  —  mĕli by se odebrat; itaḥ  —  odsud; vayam  —  my; prabhāsam  —  do Prabhāsy; yāsyāmaḥ  —  půjdeme; yatra  —  kde; pratyak  —  tekoucí na západ; sarasvatī  —  řeka Sarasvatī

Ženy, dĕti a starci by z tohoto mĕsta mĕli odejít do Śaṅkhoddhāry. My půjdeme do Prabhāsa-kṣetry, kde řeka Sarasvatī teče smĕrem na západ.

Slovo vayam zde označuje tĕlesnĕ schopné mužské členy yaduovské dynastie.

« Previous Next »