No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
atha tatrāgamad brahmā
bhavānyā ca samaṁ bhavaḥ
mahendra-pramukhā devā
munayaḥ sa-prajeśvarāḥ

śrī-śukaḥ uvāca  —  Śukadeva Gosvāmī řekl; atha  —  poté; tatra  —  tam; āgamat  —  dostavil se; brahmā  —  Pán Brahmā; bhavānyā  —  svou chotí, Bhavānī; ca  —  a; samam  —  se; bhavaḥ  —  Pán Śiva; mahā-indra-pramukhāḥ  —  vedení Pánem Indrou; devāḥ  —  polobozi; munayaḥ  —  mudrci; sa  —  s; prajā-īśvarāḥ  —  praotci vesmírného obyvatelstva.

Śukadeva Gosvāmī řekl: Poté se do Prabhāsy dostavil Pán Brahmā společnĕ s Pánem Śivou a jeho ženou, mudrci, Prajāpatii a všemi polobohy vedenými Indrou.

« Previous Next »