No edit permissions for Čeština

SLOKA 33

dhātā kṛtasthalī hetir
vāsukī rathakṛn mune
pulastyas tumburur iti
madhu-māsaṁ nayanty amī

dhātā kṛtasthalī hetiḥ  —  Dhātā, Kṛtasthalī a Heti; vāsukiḥ rathakṛt  —  Vāsuki a Rathakṛt; mune  —  ó mudrci; pulastyaḥ tumburuḥ  —  Pulastya a Tumburu; iti  —  tak; madhu-māsam  —  mĕsíc Madhu (Caitra, v dobĕ jarní rovnodennosti); nayanti  —  vedou; amī  —  tyto.

Můj drahý mudrci, Dhātā jako bůh slunce, Kṛtasthalī jako Apsarā, Heti jako Rākṣasa, Vāsuki jako Nāga, Rathakṛt jako Yakṣa, Pulastya jako mudrc a Tumburu jako Gandharva vládnou mĕsíci Madhu.

« Previous Next »