No edit permissions for Čeština

SLOKA 34

aryamā pulaho ’thaujāḥ
prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam

aryamā pulahaḥ athaujāḥ  —  Aryamā, Pulaha a Athaujā; prahetiḥ puñjikasthalī  —  Praheti a Puñjikasthalī; nāradaḥ kacchanīraḥ  —  Nārada a Kacchanīra; ca  —  také; nayanti  —  vládnou; ete  —  tito; sma  —  vskutku; mādhavam  —  mĕsíci Mādhava (Vaiśākha).

Aryamā jako bůh slunce, Pulaha jako mudrc, Athaujā jako Yakṣa, Praheti jako Rākṣasa, Puñjikasthalī jako Apsarā, Nārada jako Gandharva a Kacchanīra jako Nāga vládnou mĕsíci Mādhava.

« Previous Next »