No edit permissions for Čeština

SLOKA 12

śatarūpā ca yā strīṇām
ādyā prakṛtir uttamā
santāno dharma-patnīnāṁ
kardamasya prajāpateḥ

śatarūpā  —  Śatarūpā; ca  —  and;   —  která; strīṇām  —  z žen; ādyā  —  první; prakṛtiḥ  —  manželka; uttamā  —  nejlepší; santānaḥ  —  potomstvo; dharma-patnīnām  —  zbožných žen; kardamasya  —  mudrce Kardamy; prajāpateḥ  —  praotce.

Vypráví také o zjevení první ženy, Śatarūpy, vynikající Manuovy manželky, a o potomcích zbožných žen Prajāpatiho Kardamy.

« Previous Next »