No edit permissions for Čeština

SLOKA 28

sūta uvāca
ity uktaḥ sa tathety āha
maharṣer mānayan vacaḥ
sarpa-satrād uparataḥ
pūjayām āsa vāk-patim

sūtaḥ uvāca  —  Sūta Gosvāmī řekl; iti  —  tak; uktaḥ  —  osloven; saḥ  —  on (Janamejaya); tathā iti  —  nechť se tak stane; āha  —  řekl; mahā-ṛṣeḥ  —  velkého mudrce; mānayan  —  uctil; vacaḥ  —  slovy; sarpa-satrāt  —  od hadí obĕti; uparataḥ  —  upustil; pūjayām āsa  —  uctíval; vāk-patim  —  Bṛhaspatiho, mistra výřečnosti.

Sūta Gosvāmī pokračoval: Takto poučen, Mahārāja Janamejaya odpovĕdĕl: „Nechť se tak stane.“ S úctou ke slovům velkého mudrce upustil od provádĕní hadí obĕti a uctil Bṛhaspatiho, nejvýmluvnĕjšího z mudrců.

« Previous Next »