No edit permissions for Čeština

SLOKA 57

śākalyas tat-sutaḥ svāṁ tu
pañcadhā vyasya saṁhitām
vātsya-mudgala-śālīya-
gokhalya-śiśireṣv adhāt

śākalyaḥ  —  Śākalya; tat-sutaḥ  —  syn Māṇḍūkeyi; svām  —  svoji; tu  —  a; pañcadhā  —  na pĕt částí; vyasya  —  rozdĕlil; saṁhitām  —  sbírku; vātsya-mudgala-śālīya  —  Vātsyovi, Mudgalovi a Śālīyovi; gokhalya-śiśireṣu  —  a Gokhalyovi a Śiśirovi; adhāt  —  dal.

Śākalya, syn Māṇḍūkeyi, svou sbírku rozdĕlil na pĕt částí, které svĕřil Vātsyovi, Mudgalovi, Śālīyovi, Gokhalyovi a Śiśirovi.

« Previous Next »