No edit permissions for Japanese

Text 57

śākalyas tat-sutaḥ svāṁ tu
pañcadhā vyasya saṁhitām
vātsya-mudgala-śālīya-
gokhalya-śiśireṣv adhāt

śākalyaḥ — Śākalya; tat-sutaḥ — the son of Māṇḍūkeya; svām — his own; tu — and; pañcadhā — in five parts; vyasya — dividing; saṁhitām — the collection; vātsya-mudgala-śālīya — to Vātsya, Mudgala and Śālīya; gokhalya-śiśireṣu — and to Gokhalya and Śiśira; adhāt — gave.

The son of Māṇḍūkeya, named Śākalya, divided his own collection into five, entrusting one subdivision each to Vātsya, Mudgala, Śālīya, Gokhalya and Śiśira.

« Previous Next »