No edit permissions for Čeština

SLOKA 56

sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama

saḥ—on (Manu); ca—také; api—časem; śatarūpāyām—se Śatarūpou; pañca—pět; apatyāni—dětí; ajījanat—počal; priyavrata—Priyavrata; uttānapādau—Uttānapāda; tisraḥ—celkem tři; kanyāḥ—dcery; ca—také; bhārata—ó synu Bharaty; ākūtiḥ—Ākūti; devahūtiḥ—Devahūti; ca—a; prasūtiḥ—Prasūti; iti—takto; sattama—ó nejlepší ze všech.

Ó synu Bharaty, časem Manu počal se Śatarūpou pět dětí — dva syny, Priyavratu s Uttānapādou, a tři dcery, Ākūti, Devahūti a Prasūti.

« Previous Next »