No edit permissions for Čeština

SLOKA 6

maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata

maitreyaḥ uvāca—Maitreya pravil; yadā—když; sva-bhāryayā—se svou manželkou; sārdham—doprovázen; jātaḥ—zjevil se; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ—otec lidstva; prāñjaliḥ—se sepjatýma rukama; praṇataḥ—klanící se; ca—také; idam—takto; veda-garbham—zdroj védské moudrosti; abhāṣata—oslovil.

Mudrc Maitreya řekl Vidurovi: Poté, co se otec lidstva Manu objevil se svou manželkou, oslovil Brahmu, zdroj védské moudrosti, s poklonami a sepjatýma rukama.

« Previous Next »