No edit permissions for Čeština

SLOKA 10

ye marīcy-ādayo viprā
yas tu svāyambhuvo manuḥ
te vai brahmaṇa ādeśāt
katham etad abhāvayan

ye—ti; marīci-ādayaḥ—velcí mudrci v čele s Marīcim; viprāḥ—brāhmaṇové; yaḥ—kteří; tu—vskutku; svāyambhuvaḥ manuḥ—a Svāyambhuva Manu; te—oni; vai—vskutku; brahmaṇaḥ—Pána Brahmy; ādeśāt—na pokyn; katham—jak; etat—tento vesmír; abhāvayan—rozvíjeli.

Vidura se ptal: Jak Prajāpatiové (praotci živých bytostí, jako je Marīci a Svāyambhuva Manu) podle Brahmova pokynu tvořili a jak rozvíjeli tento projevený vesmír?

« Previous Next »