No edit permissions for Čeština

SLOKA 40

vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ

vaiśrambhake—v zahradě Vaiśrambhace; surasane—v Surasaně; nandane—v Nandaně; puṣpabhadrake—v Puṣpabhadrace; mānase—u jezera Mānasa-sarovara; caitrarathye—v Caitrarathye; ca—a; saḥ—on; reme — užíval si; rāmayā—svou manželkou; rataḥ—uspokojován.

Uspokojován svou manželkou si užíval ve vzdušném zámku nejen na hoře Meru, ale také v různých zahradách, které se jmenovaly Vaiśrambhaka, Surasana, Nandana, Puṣpabhadraka a Caitrarathya, a u jezera Mānasa-sarovara.

« Previous Next »